Original

शुभलक्षणसंपन्नं दिव्याभरणभूषितम् ।शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ ११ ॥

Segmented

शुभ-लक्षण-सम्पन्नम् दिव्य-आभरण-भूषितम् शैल-शृङ्ग-समुत्सेधम् दृप्त-शार्दूल-विक्रमम्

Analysis

Word Lemma Parse
शुभ शुभ pos=a,comp=y
लक्षण लक्षण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part
शैल शैल pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
समुत्सेधम् समुत्सेध pos=n,g=n,c=1,n=s
दृप्त दृप् pos=va,comp=y,f=part
शार्दूल शार्दूल pos=n,comp=y
विक्रमम् विक्रम pos=n,g=n,c=1,n=s