Original

ऋषीन्यक्षान्सगन्धर्वानसुरान्ब्राह्मणांस्तथा ।अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥ ९ ॥

Segmented

ऋषीन् यक्षान् स गन्धर्वान् असुरान् ब्राह्मणांस् तथा अतिक्रामति दुर्धर्षो वर-दानेन मोहितः

Analysis

Word Lemma Parse
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
यक्षान् यक्ष pos=n,g=m,c=2,n=p
pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
ब्राह्मणांस् ब्राह्मण pos=n,g=m,c=2,n=p
तथा तथा pos=i
अतिक्रामति अतिक्रम् pos=v,p=3,n=s,l=lat
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part