Original

उद्वेजयति लोकांस्त्रीनुच्छ्रितान्द्वेष्टि दुर्मतिः ।शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ ८ ॥

Segmented

उद्वेजयति लोकांस् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः शक्रम् त्रिदश-राजानम् प्रधर्षयितुम् इच्छति

Analysis

Word Lemma Parse
उद्वेजयति उद्वेजय् pos=v,p=3,n=s,l=lat
लोकांस् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
उच्छ्रितान् उच्छ्रि pos=va,g=m,c=2,n=p,f=part
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
त्रिदश त्रिदश pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रधर्षयितुम् प्रधर्षय् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat