Original

त्वया तस्मै वरो दत्तः प्रीतेन भगवन्पुरा ।मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ ७ ॥

Segmented

त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा मानयन्तः च तम् नित्यम् सर्वम् तस्य क्षमामहे

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
वरो वर pos=n,g=m,c=1,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
प्रीतेन प्री pos=va,g=m,c=3,n=s,f=part
भगवन् भगवत् pos=a,g=m,c=8,n=s
पुरा पुरा pos=i
मानयन्तः मानय् pos=va,g=m,c=1,n=p,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
क्षमामहे क्षम् pos=v,p=1,n=p,l=lat