Original

भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः ।सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥ ६ ॥

Segmented

भगवंस् त्वद्-प्रसादेन रावणो नाम राक्षसः सर्वान् नः बाधते वीर्याच् छासितुम् तम् न शक्नुमः

Analysis

Word Lemma Parse
भगवंस् भगवत् pos=a,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
रावणो रावण pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
बाधते बाध् pos=v,p=3,n=s,l=lat
वीर्याच् वीर्य pos=n,g=n,c=5,n=s
छासितुम् शास् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
शक्नुमः शक् pos=v,p=1,n=p,l=lat