Original

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ ४ ॥

Segmented

ततो देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः भाग-प्रतिग्रह-अर्थम् वै समवेता यथाविधि

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
भाग भाग pos=n,comp=y
प्रतिग्रह प्रतिग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
समवेता समवे pos=va,g=m,c=1,n=p,f=part
यथाविधि यथाविधि pos=i