Original

ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्र कारणात् ।जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥ ३ ॥

Segmented

ततः प्राक्रमद् इष्टिम् ताम् पुत्रीयाम् पुत्र-कारणात् जुहाव च अग्नौ तेजस्वी मन्त्र-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राक्रमद् प्रक्रम् pos=v,p=3,n=s,l=lun
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पुत्रीयाम् पुत्रीय pos=a,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
जुहाव हु pos=v,p=3,n=s,l=lit
pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s