Original

तदुद्धतं रावणमृद्धतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ।विरावणं साधु तपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥ २१ ॥

Segmented

तद् उद्धतम् रावणम् ऋद्ध-तेजसम् प्रवृद्ध-दर्पम् त्रिदश-ईश्वर-द्विषम् विरावणम् साधु तपस्वि-कण्टकम् तपस्विनाम् उद्धर तम् भय-आवहम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उद्धतम् उद्धत pos=a,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
ऋद्ध ऋध् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
दर्पम् दर्प pos=n,g=m,c=2,n=s
त्रिदश त्रिदश pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
द्विषम् द्विष् pos=a,g=m,c=2,n=s
विरावणम् विरावण pos=a,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
तपस्वि तपस्विन् pos=n,comp=y
कण्टकम् कण्टक pos=n,g=m,c=2,n=s
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
उद्धर उद्धृ pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s