Original

इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥ २ ॥

Segmented

इष्टिम् ते ऽहम् करिष्यामि पुत्रीयाम् पुत्र-कारणात् अथर्वशिरसि प्रोक्तैः मन्त्रैः सिद्धाम् विधानतः

Analysis

Word Lemma Parse
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
पुत्रीयाम् पुत्रीय pos=a,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
अथर्वशिरसि अथर्वशिरस् pos=n,g=n,c=7,n=s
प्रोक्तैः प्रवच् pos=va,g=m,c=3,n=p,f=part
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
सिद्धाम् सिध् pos=va,g=f,c=2,n=s,f=part
विधानतः विधान pos=n,g=n,c=5,n=s