Original

राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो ।धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः ।तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ।विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम् ॥ १८ ॥

Segmented

राज्ञो दशरथस्य त्वम् अयोध्या-अधिपतेः विभो धर्म-ज्ञस्य वदान्यस्य महा-ऋषि-सम-तेजसः तस्य भार्यासु तिसृषु ह्री-श्री-कीर्ति-उपम च

Analysis

Word Lemma Parse
राज्ञो राजन् pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अयोध्या अयोध्या pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
वदान्यस्य वदान्य pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
सम सम pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भार्यासु भार्या pos=n,g=f,c=7,n=p
तिसृषु त्रि pos=n,g=f,c=7,n=p
ह्री ह्री pos=n,comp=y
श्री श्री pos=n,comp=y
कीर्ति कीर्ति pos=n,comp=y
उपम उपम pos=a,g=f,c=7,n=p
pos=i