Original

तमब्रुवन्सुराः सर्वे समभिष्टूय संनताः ।त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ॥ १७ ॥

Segmented

तम् अब्रुवन् सुराः सर्वे समभिष्टूय संनताः त्वाम् नियोक्ष्यामहे विष्णो लोकानाम् हित-काम्या

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समभिष्टूय समभिष्टु pos=vi
संनताः संनम् pos=va,g=m,c=1,n=p,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
नियोक्ष्यामहे नियुज् pos=v,p=1,n=p,l=lrt
विष्णो विष्णु pos=n,g=m,c=8,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s