Original

एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः ॥ १६ ॥

Segmented

एतस्मिन्न् अन्तरे विष्णुः उपयातो महा-द्युतिः ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
उपयातो उपया pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
pos=i
समागम्य समागम् pos=vi
तत्र तत्र pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
समाहितः समाहित pos=a,g=m,c=1,n=s