Original

एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥ १५ ॥

Segmented

एतच् छ्रुत्वा प्रियम् वाक्यम् ब्रह्मणा समुदाहृतम् देवा महा-ऋषयः सर्वे प्रहृष्टास् ते ऽभवंस् तदा

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
समुदाहृतम् समुदाहृ pos=va,g=n,c=2,n=s,f=part
देवा देव pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रहृष्टास् प्रहृष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽभवंस् भू pos=v,p=3,n=p,l=lan
तदा तदा pos=i