Original

नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा ।तस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते ॥ १४ ॥

Segmented

न अकीर्तयत् अवज्ञानात् तद् रक्षो मानुषांस् तदा तस्मात् स मानुषाद् वध्यो मृत्युः न अन्यः ऽस्य विद्यते

Analysis

Word Lemma Parse
pos=i
अकीर्तयत् कीर्तय् pos=v,p=3,n=s,l=lan
अवज्ञानात् अवज्ञान pos=n,g=n,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
मानुषांस् मानुष pos=n,g=m,c=2,n=p
तदा तदा pos=i
तस्मात् तस्मात् pos=i
तद् pos=n,g=m,c=1,n=s
मानुषाद् मानुष pos=n,g=m,c=5,n=s
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat