Original

तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् ।अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥ १३ ॥

Segmented

तेन गन्धर्व-यक्षाणाम् देव-दानव-रक्षसाम् अवध्यो अस्मि इति वाग् उक्ता तथा इति उक्तम् च तन् मया

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
गन्धर्व गन्धर्व pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अवध्यो अवध्य pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
तन् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s