Original

एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् ।हन्तायं विहितस्तस्य वधोपायो दुरात्मनः ॥ १२ ॥

Segmented

एवम् उक्तः सुरैः सर्वैः चिन्तयित्वा ततो ऽब्रवीत् हन्त अयम् विहितस् तस्य वध-उपायः दुरात्मनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
सुरैः सुर pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
चिन्तयित्वा चिन्तय् pos=vi
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हन्त हन्त pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विहितस् विधा pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
उपायः उपाय pos=n,g=m,c=1,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s