Original

नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥ १० ॥

Segmented

न एनम् सूर्यः प्रतपति पार्श्वे वाति न मारुतः चल-ऊर्मिमाली तम् दृष्ट्वा समुद्रो ऽपि न कम्पते

Analysis

Word Lemma Parse
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
प्रतपति प्रतप् pos=v,p=3,n=s,l=lat
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
वाति वा pos=v,p=3,n=s,l=lat
pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s
चल चल pos=a,comp=y
ऊर्मिमाली ऊर्मिमालिन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
समुद्रो समुद्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
कम्पते कम्प् pos=v,p=3,n=s,l=lat