Original

मेधावी तु ततो ध्यात्वा स किंचिदिदमुत्तमम् ।लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥ १ ॥

Segmented

मेधावी तु ततो ध्यात्वा स किंचिद् इदम् उत्तमम् लब्ध-सञ्ज्ञः ततस् तम् तु वेद-ज्ञः नृपम् अब्रवीत्

Analysis

Word Lemma Parse
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
ध्यात्वा ध्या pos=vi
तद् pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
लब्ध लभ् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
वेद वेद pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan