Original

ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ॥ ८ ॥

Segmented

ब्राह्मणा भुञ्जते नित्यम् नाथवन्तः च भुञ्जते तापसा भुञ्जते च अपि श्रमणा भुञ्जते तथा

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
नित्यम् नित्यम् pos=i
नाथवन्तः नाथवत् pos=a,g=m,c=1,n=p
pos=i
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
तापसा तापस pos=n,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
pos=i
अपि अपि pos=i
श्रमणा श्रमण pos=n,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
तथा तथा pos=i