Original

न तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते ।नाविद्वान्ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ ७ ॥

Segmented

न तेष्व् अहःसु श्रान्तो वा क्षुधितो वा अपि दृश्यते न अविद्वान् ब्राह्मणस् तत्र न अशत-अनुचरः तथा

Analysis

Word Lemma Parse
pos=i
तेष्व् तद् pos=n,g=n,c=7,n=p
अहःसु अहर् pos=n,g=,c=7,n=p
श्रान्तो श्रम् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
क्षुधितो क्षुध् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
अविद्वान् अविद्वस् pos=a,g=m,c=1,n=s
ब्राह्मणस् ब्राह्मण pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
अशत अशत pos=n,comp=y
अनुचरः अनुचर pos=n,g=m,c=1,n=s
तथा तथा pos=i