Original

न चाहुतमभूत्तत्र स्खलितं वापि किंचन ।दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥ ६ ॥

Segmented

न च अहुतम् अभूत् तत्र स्खलितम् वा अपि किंचन दृश्यते ब्रह्मवत् सर्वम् क्षेम-युक्तम् हि चक्रिरे

Analysis

Word Lemma Parse
pos=i
pos=i
अहुतम् अहुत pos=a,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
स्खलितम् स्खलित pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ब्रह्मवत् ब्रह्मवत् pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
क्षेम क्षेम pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
हि हि pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit