Original

अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः ॥ ५ ॥

Segmented

अभिपूज्य ततो हृष्टाः सर्वे चक्रुः यथाविधि प्रातःसवन-पूर्वाणि कर्माणि मुनि-पुंगवाः

Analysis

Word Lemma Parse
अभिपूज्य अभिपूजय् pos=vi
ततो ततस् pos=i
हृष्टाः हृष् pos=va,g=f,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
यथाविधि यथाविधि pos=i
प्रातःसवन प्रातःसवन pos=n,comp=y
पूर्वाणि पूर्व pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
मुनि मुनि pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p