Original

तथेति च स राजानमुवाच द्विजसत्तमः ।भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ ४६ ॥

Segmented

तथा इति च स राजानम् उवाच द्विजसत्तमः भविष्यन्ति सुता राजंः चत्वारस् ते कुल-उद्वहाः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
सुता सुत pos=n,g=m,c=1,n=p
राजंः राजन् pos=n,g=m,c=8,n=s
चत्वारस् चतुर् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
कुल कुल pos=n,comp=y
उद्वहाः उद्वह pos=a,g=m,c=1,n=p