Original

ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ॥ ४४ ॥

Segmented

ततः प्रीत-मनाः राजा प्राप्य यज्ञम् अनुत्तमम् पाप-अपहम् स्वर्नयनम् दुस्तरम् पार्थिव-ऋषभैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
पाप पाप pos=n,comp=y
अपहम् अपह pos=a,g=m,c=2,n=s
स्वर्नयनम् स्वर्नयन pos=a,g=m,c=2,n=s
दुस्तरम् दुस्तर pos=a,g=m,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p