Original

ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ ४३ ॥

Segmented

ततस् ते न्यायतः कृत्वा प्रविभागम् द्विजोत्तमाः सु प्रीत-मनसः सर्वे प्रत्यूचुः मुदिता भृशम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यायतः न्याय pos=n,g=m,c=5,n=s
कृत्वा कृ pos=vi
प्रविभागम् प्रविभाग pos=n,g=m,c=2,n=s
द्विजोत्तमाः द्विजोत्तम pos=n,g=m,c=1,n=p
सु सु pos=i
प्रीत प्री pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i