Original

ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ।ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥ ४२ ॥

Segmented

ऋत्विजस् तु ततः सर्वे प्रददुः सहिता वसु

Analysis

Word Lemma Parse
ऋत्विजस् ऋत्विज् pos=n,g=m,c=1,n=p
तु तु pos=i
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रददुः प्रदा pos=v,p=3,n=p,l=lit
सहिता सहित pos=a,g=m,c=1,n=p
वसु वसु pos=n,g=n,c=2,n=s