Original

गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ।दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् ॥ ४१ ॥

Segmented

गवाम् शत-सहस्राणि दश तेभ्यो ददौ नृपः दश-कोटिम् सुवर्णस्य रजतस्य चतुर्गुणम्

Analysis

Word Lemma Parse
गवाम् गो pos=n,g=,c=6,n=p
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
तेभ्यो तद् pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
नृपः नृप pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
कोटिम् कोटि pos=n,g=f,c=2,n=s
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
रजतस्य रजत pos=n,g=n,c=6,n=s
चतुर्गुणम् चतुर्गुण pos=a,g=n,c=2,n=s