Original

न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ।रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।निष्क्रयं किंचिदेवेह प्रयच्छतु भवानिति ॥ ४० ॥

Segmented

न भूम्या कार्यम् अस्माकम् न हि शक्ताः स्म पालने रताः स्वाध्याय-करणे वयम् नित्यम् हि भूमिप निष्क्रयम् किंचिद् एव इह प्रयच्छतु भवान् इति

Analysis

Word Lemma Parse
pos=i
भूम्या भूमि pos=n,g=f,c=3,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
pos=i
हि हि pos=i
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
पालने पालन pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
करणे करण pos=n,g=n,c=7,n=s
वयम् मद् pos=n,g=,c=1,n=p
नित्यम् नित्यम् pos=i
हि हि pos=i
भूमिप भूमिप pos=n,g=m,c=8,n=s
निष्क्रयम् निष्क्रय pos=n,g=m,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
एव एव pos=i
इह इह pos=i
प्रयच्छतु प्रयम् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i