Original

प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥ ४ ॥

Segmented

प्रवर्ग्यम् शास्त्रतः कृत्वा तथा एव उपसदम् द्विजाः चक्रुः च विधिवत् सर्वम् अधिकम् कर्म शास्त्रतः

Analysis

Word Lemma Parse
प्रवर्ग्यम् प्रवर्ग्य pos=n,g=m,c=2,n=s
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
कृत्वा कृ pos=vi
तथा तथा pos=i
एव एव pos=i
उपसदम् उपसद् pos=n,g=f,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
pos=i
विधिवत् विधिवत् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
अधिकम् अधिक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s