Original

ऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम् ।भवानेव महीं कृत्स्नामेको रक्षितुमर्हति ॥ ३९ ॥

Segmented

ऋत्विजस् त्व् अब्रुवन् सर्वे राजानम् गत-कल्मषम् भवान् एव महीम् कृत्स्नाम् एको रक्षितुम् अर्हति

Analysis

Word Lemma Parse
ऋत्विजस् ऋत्विज् pos=n,g=m,c=1,n=p
त्व् तु pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
गत गम् pos=va,comp=y,f=part
कल्मषम् कल्मष pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एव एव pos=i
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
रक्षितुम् रक्ष् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat