Original

क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः ॥ ३८ ॥

Segmented

क्रतुम् समाप्य तु तदा न्यायतः पुरुष-ऋषभः ऋत्विग्भ्यो हि ददौ राजा धराम् ताम् क्रतु-वर्धनः

Analysis

Word Lemma Parse
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
समाप्य समाप् pos=vi
तु तु pos=i
तदा तदा pos=i
न्यायतः न्याय pos=n,g=m,c=5,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
ऋत्विग्भ्यो ऋत्विज् pos=n,g=,c=4,n=p
हि हि pos=i
ददौ दा pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
धराम् धरा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
क्रतु क्रतु pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s