Original

प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ ३६ ॥

Segmented

प्राचीम् होत्रे ददौ राजा दिशम् स्व-कुल-वर्धनः अध्वर्यवे प्रतीचीम् तु ब्रह्मणे दक्षिणाम् दिशम्

Analysis

Word Lemma Parse
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
होत्रे होतृ pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
स्व स्व pos=a,comp=y
कुल कुल pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
अध्वर्यवे अध्वर्यु pos=n,g=m,c=4,n=s
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
तु तु pos=i
ब्रह्मणे ब्रह्मन् pos=n,g=m,c=4,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s