Original

उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् ।कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ ३४ ॥

Segmented

उक्थ्यम् द्वितीयम् संख्यातम् अतिरात्रम् तथा उत्तरम् कारितास् तत्र बहवो विहिताः शास्त्र-दर्शनात्

Analysis

Word Lemma Parse
उक्थ्यम् उक्थ्य pos=a,g=n,c=1,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
संख्यातम् संख्या pos=va,g=n,c=1,n=s,f=part
अतिरात्रम् अतिरात्र pos=a,g=n,c=1,n=s
तथा तथा pos=i
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
कारितास् कारय् pos=va,g=f,c=1,n=p,f=part
तत्र तत्र pos=i
बहवो बहु pos=a,g=m,c=1,n=p
विहिताः विधा pos=va,g=m,c=1,n=p,f=part
शास्त्र शास्त्र pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s