Original

त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः ।चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥ ३३ ॥

Segmented

त्रि-अहः ऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः चतुष्टोमम् अहस् तस्य प्रथमम् परिकल्पितम्

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
अहः अह pos=n,g=m,c=1,n=s
ऽश्वमेधः अश्वमेध pos=n,g=m,c=1,n=s
संख्यातः संख्या pos=va,g=m,c=1,n=s,f=part
कल्पसूत्रेण कल्पसूत्र pos=n,g=n,c=3,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
चतुष्टोमम् चतुष्टोम pos=a,g=n,c=1,n=s
अहस् अहर् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रथमम् प्रथम pos=a,g=n,c=1,n=s
परिकल्पितम् परिकल्पय् pos=va,g=n,c=1,n=s,f=part