Original

प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।अश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥ ३२ ॥

Segmented

प्लक्ष-शाखासु यज्ञानाम् अन्येषाम् क्रियते हविः अश्वमेधस्य च एकस्य वैतसो भाग इष्यते

Analysis

Word Lemma Parse
प्लक्ष प्लक्ष pos=n,comp=y
शाखासु शाखा pos=n,g=f,c=7,n=p
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
क्रियते कृ pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=1,n=s
अश्वमेधस्य अश्वमेध pos=n,g=m,c=6,n=s
pos=i
एकस्य एक pos=n,g=m,c=6,n=s
वैतसो वैतस pos=a,g=m,c=1,n=s
भाग भाग pos=n,g=m,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat