Original

हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः ॥ ३१ ॥

Segmented

हयस्य यानि च अङ्गानि तानि सर्वाणि ब्राह्मणाः अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडश-ऋत्विजः

Analysis

Word Lemma Parse
हयस्य हय pos=n,g=m,c=6,n=s
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
अग्नौ अग्नि pos=n,g=m,c=7,n=s
प्रास्यन्ति प्रास् pos=v,p=3,n=p,l=lat
विधिवत् विधिवत् pos=i
समस्ताः समस्त pos=a,g=m,c=1,n=p
षोडश षोडशन् pos=a,comp=y
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p