Original

धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।यथाकालं यथान्यायं निर्णुदन्पापमात्मनः ॥ ३० ॥

Segmented

धूम-गन्धम् वपायास् तु जिघ्रति स्म नराधिपः यथाकालम् यथान्यायम् निर्णुदन् पापम् आत्मनः

Analysis

Word Lemma Parse
धूम धूम pos=n,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
वपायास् वपा pos=n,g=f,c=6,n=s
तु तु pos=i
जिघ्रति घ्रा pos=v,p=3,n=s,l=lat
स्म स्म pos=i
नराधिपः नराधिप pos=n,g=m,c=1,n=s
यथाकालम् यथाकाल pos=n,g=m,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
निर्णुदन् निर्णुद् pos=va,g=m,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s