Original

पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।ऋत्विक्परम संपन्नः श्रपयामास शास्त्रतः ॥ २९ ॥

Segmented

पतत्रिणस् तस्य वपाम् उद्धृत्य नियमित-इन्द्रियः ऋत्विक् परम-सम्पन्नः श्रपयामास शास्त्रतः

Analysis

Word Lemma Parse
पतत्रिणस् पतत्रिन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वपाम् वपा pos=n,g=f,c=2,n=s
उद्धृत्य उद्धृ pos=vi
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
ऋत्विक् ऋत्विज् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
श्रपयामास श्रपय् pos=v,p=3,n=s,l=lit
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s