Original

पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा ।अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥ २७ ॥

Segmented

पतत्रिणा तदा सार्धम् सु स्थितेन च चेतसा अवसद् रजनीम् एकाम् कौसल्या धर्म-काम्या

Analysis

Word Lemma Parse
पतत्रिणा पतत्रिन् pos=n,g=m,c=3,n=s
तदा तदा pos=i
सार्धम् सार्धम् pos=i
सु सु pos=i
स्थितेन स्था pos=va,g=n,c=3,n=s,f=part
pos=i
चेतसा चेतस् pos=n,g=n,c=3,n=s
अवसद् वस् pos=v,p=3,n=s,l=lan
रजनीम् रजनी pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s