Original

कौसल्या तं हयं तत्र परिचर्य समन्ततः ।कृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥ २६ ॥

Segmented

कौसल्या तम् हयम् तत्र परिचर्य समन्ततः कृपाणैः विशशास एनम् त्रिभिः परमया मुदा

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
हयम् हय pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
परिचर्य परिचर् pos=vi
समन्ततः समन्ततः pos=i
कृपाणैः कृपाण pos=n,g=m,c=3,n=p
विशशास विशास् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
परमया परम pos=a,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s