Original

ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ।पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य ह ॥ २५ ॥

Segmented

ऋत्विग्भिः सर्वम् एव एतत् नियुक्तम् शास्त्रतस् तदा पशूनाम् त्रि-शतम् तत्र यूपेषु नियतम् तदा अश्व-रत्न-उत्तमम् तस्य राज्ञो दशरथस्य ह

Analysis

Word Lemma Parse
ऋत्विग्भिः ऋत्विज् pos=n,g=,c=3,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
नियुक्तम् नियुज् pos=va,g=n,c=1,n=s,f=part
शास्त्रतस् शास्त्र pos=n,g=n,c=5,n=s
तदा तदा pos=i
पशूनाम् पशु pos=n,g=m,c=6,n=p
त्रि त्रि pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
यूपेषु यूप pos=n,g=m,c=7,n=p
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
अश्व अश्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i