Original

नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ।शामित्रे तु हयस्तत्र तथा जल चराश्च ये ॥ २४ ॥

Segmented

नियुक्तास् तत्र पशवस् तत् तद् उद्दिश्य दैवतम् उरगाः पक्षिणः च एव यथाशास्त्रम् प्रचोदिताः शामित्रे तु हयस् तत्र तथा जलचराः च ये

Analysis

Word Lemma Parse
नियुक्तास् नियुज् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
पशवस् पशु pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
दैवतम् दैवत pos=n,g=n,c=2,n=s
उरगाः उरग pos=n,g=m,c=1,n=p
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
यथाशास्त्रम् यथाशास्त्रम् pos=i
प्रचोदिताः प्रचोदय् pos=va,g=m,c=1,n=p,f=part
शामित्रे शामित्र pos=n,g=m,c=7,n=s
तु तु pos=i
हयस् हय pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तथा तथा pos=i
जलचराः जलचर pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p