Original

स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः ।गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ २३ ॥

Segmented

स चित्यो राज-सिंहस्य संचितः कुशलैः द्विजैः गरुडो रुक्म-पक्षः वै त्रिगुणो अष्टादश-आत्मकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चित्यो चि pos=va,g=m,c=1,n=s,f=krtya
राज राजन् pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
संचितः संचि pos=va,g=m,c=1,n=s,f=part
कुशलैः कुशल pos=a,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
गरुडो गरुड pos=n,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
वै वै pos=i
त्रिगुणो त्रिगुण pos=a,g=m,c=1,n=s
अष्टादश अष्टादशन् pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s