Original

इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ २२ ॥

Segmented

इष्टकाः च यथान्यायम् कारिताः च प्रमाणतः चितो ऽग्निः ब्राह्मणैस् तत्र कुशलैः शुल्ब-कर्मणि

Analysis

Word Lemma Parse
इष्टकाः इष्टका pos=n,g=f,c=1,n=p
pos=i
यथान्यायम् यथान्यायम् pos=i
कारिताः कारय् pos=va,g=f,c=1,n=p,f=part
pos=i
प्रमाणतः प्रमाण pos=n,g=n,c=5,n=s
चितो चि pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
ब्राह्मणैस् ब्राह्मण pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
कुशलैः कुशल pos=a,g=m,c=3,n=p
शुल्ब शुल्ब pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s