Original

आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताः ।सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ २१ ॥

Segmented

आच्छादितास् ते वासोभिः पुष्पैः गन्धैः च भूषिताः सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि

Analysis

Word Lemma Parse
आच्छादितास् आच्छादय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वासोभिः वासस् pos=n,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
भूषिताः भूषय् pos=va,g=m,c=1,n=p,f=part
सप्तर्षयो सप्तर्षि pos=n,g=m,c=1,n=p
दीप्तिमन्तो दीप्तिमत् pos=a,g=m,c=1,n=p
विराजन्ते विराज् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
दिवि दिव् pos=n,g=m,c=7,n=s