Original

विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः ।अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ २० ॥

Segmented

विन्यस्ता विधिवत् सर्वे शिल्पिभिः सु कृतवन्तः दृढाः अष्टाश्रयः सर्व एव श्लक्ष्ण-रूप-समन्विताः

Analysis

Word Lemma Parse
विन्यस्ता विन्यस् pos=va,g=m,c=1,n=p,f=part
विधिवत् विधिवत् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
शिल्पिभिः शिल्पिन् pos=n,g=m,c=3,n=p
सु सु pos=i
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
दृढाः दृढ pos=a,g=m,c=1,n=p
अष्टाश्रयः अष्टाश्रि pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
श्लक्ष्ण श्लक्ष्ण pos=a,comp=y
रूप रूप pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p