Original

श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ १८ ॥

Segmented

श्लेष्मातक-मयः दिष्टो देवदारु-मयः तथा द्वाव् एव तत्र विहितौ बाहु-व्यस्-परिग्रहौ

Analysis

Word Lemma Parse
श्लेष्मातक श्लेष्मातक pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
दिष्टो दिश् pos=va,g=m,c=1,n=s,f=part
देवदारु देवदारु pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
तथा तथा pos=i
द्वाव् द्वि pos=n,g=m,c=1,n=d
एव एव pos=i
तत्र तत्र pos=i
विहितौ विधा pos=va,g=m,c=1,n=d,f=part
बाहु बाहु pos=n,comp=y
व्यस् व्यस् pos=va,comp=y,f=part
परिग्रहौ परिग्रह pos=n,g=m,c=1,n=d