Original

नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।सदस्यस्तस्य वै राज्ञो नावादकुशलो द्विजः ॥ १६ ॥

Segmented

न अ षः-अङ्ग-विद् अत्र आसीत् न अव्रतः न अ बहु-श्रुतः सदस्यस् तस्य वै राज्ञो न अ वाद-कुशलः द्विजः

Analysis

Word Lemma Parse
pos=i
pos=i
षः षष् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
अव्रतः अव्रत pos=a,g=m,c=1,n=s
pos=i
pos=i
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
सदस्यस् सदस्य pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
pos=i
pos=i
वाद वाद pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s