Original

कर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि ।प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥ १४ ॥

Segmented

कर्मान्तरे तदा विप्रा हेतुवादान् बहून् अपि प्राहुः सु वाग्मिनः धीराः परस्पर-जिगीषया

Analysis

Word Lemma Parse
कर्मान्तरे कर्मान्तर pos=n,g=n,c=7,n=s
तदा तदा pos=i
विप्रा विप्र pos=n,g=m,c=1,n=p
हेतुवादान् हेतुवाद pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
अपि अपि pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
सु सु pos=i
वाग्मिनः वाग्मिन् pos=a,g=m,c=1,n=p
धीराः धीर pos=a,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s