Original

स्वलंकृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन् ।उपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ १३ ॥

Segmented

सु अलंकृताः च पुरुषा ब्राह्मणान् पर्यवेषयन् उपासते च तान् अन्ये सु मृष्ट-मणि-कुण्डलाः

Analysis

Word Lemma Parse
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
पर्यवेषयन् परिवेषय् pos=v,p=3,n=p,l=lan
उपासते उपास् pos=v,p=3,n=p,l=lat
pos=i
तान् तद् pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
सु सु pos=i
मृष्ट मृज् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
कुण्डलाः कुण्डल pos=n,g=m,c=1,n=p